सुबन्तावली ?लेलायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालेलायिष्यमाणः लेलायिष्यमाणौ लेलायिष्यमाणाः
सम्बोधनम्लेलायिष्यमाण लेलायिष्यमाणौ लेलायिष्यमाणाः
द्वितीयालेलायिष्यमाणम् लेलायिष्यमाणौ लेलायिष्यमाणान्
तृतीयालेलायिष्यमाणेन लेलायिष्यमाणाभ्याम् लेलायिष्यमाणैः लेलायिष्यमाणेभिः
चतुर्थीलेलायिष्यमाणाय लेलायिष्यमाणाभ्याम् लेलायिष्यमाणेभ्यः
पञ्चमीलेलायिष्यमाणात् लेलायिष्यमाणाभ्याम् लेलायिष्यमाणेभ्यः
षष्ठीलेलायिष्यमाणस्य लेलायिष्यमाणयोः लेलायिष्यमाणानाम्
सप्तमीलेलायिष्यमाणे लेलायिष्यमाणयोः लेलायिष्यमाणेषु

समास लेलायिष्यमाण

अव्यय ॰लेलायिष्यमाणम् ॰लेलायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria