Declension table of ?lekhitavya

Deva

MasculineSingularDualPlural
Nominativelekhitavyaḥ lekhitavyau lekhitavyāḥ
Vocativelekhitavya lekhitavyau lekhitavyāḥ
Accusativelekhitavyam lekhitavyau lekhitavyān
Instrumentallekhitavyena lekhitavyābhyām lekhitavyaiḥ lekhitavyebhiḥ
Dativelekhitavyāya lekhitavyābhyām lekhitavyebhyaḥ
Ablativelekhitavyāt lekhitavyābhyām lekhitavyebhyaḥ
Genitivelekhitavyasya lekhitavyayoḥ lekhitavyānām
Locativelekhitavye lekhitavyayoḥ lekhitavyeṣu

Compound lekhitavya -

Adverb -lekhitavyam -lekhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria