Declension table of ?lekhitavatī

Deva

FeminineSingularDualPlural
Nominativelekhitavatī lekhitavatyau lekhitavatyaḥ
Vocativelekhitavati lekhitavatyau lekhitavatyaḥ
Accusativelekhitavatīm lekhitavatyau lekhitavatīḥ
Instrumentallekhitavatyā lekhitavatībhyām lekhitavatībhiḥ
Dativelekhitavatyai lekhitavatībhyām lekhitavatībhyaḥ
Ablativelekhitavatyāḥ lekhitavatībhyām lekhitavatībhyaḥ
Genitivelekhitavatyāḥ lekhitavatyoḥ lekhitavatīnām
Locativelekhitavatyām lekhitavatyoḥ lekhitavatīṣu

Compound lekhitavati - lekhitavatī -

Adverb -lekhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria