Declension table of ?lekhitavat

Deva

NeuterSingularDualPlural
Nominativelekhitavat lekhitavantī lekhitavatī lekhitavanti
Vocativelekhitavat lekhitavantī lekhitavatī lekhitavanti
Accusativelekhitavat lekhitavantī lekhitavatī lekhitavanti
Instrumentallekhitavatā lekhitavadbhyām lekhitavadbhiḥ
Dativelekhitavate lekhitavadbhyām lekhitavadbhyaḥ
Ablativelekhitavataḥ lekhitavadbhyām lekhitavadbhyaḥ
Genitivelekhitavataḥ lekhitavatoḥ lekhitavatām
Locativelekhitavati lekhitavatoḥ lekhitavatsu

Adverb -lekhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria