Declension table of ?lekhitavat

Deva

MasculineSingularDualPlural
Nominativelekhitavān lekhitavantau lekhitavantaḥ
Vocativelekhitavan lekhitavantau lekhitavantaḥ
Accusativelekhitavantam lekhitavantau lekhitavataḥ
Instrumentallekhitavatā lekhitavadbhyām lekhitavadbhiḥ
Dativelekhitavate lekhitavadbhyām lekhitavadbhyaḥ
Ablativelekhitavataḥ lekhitavadbhyām lekhitavadbhyaḥ
Genitivelekhitavataḥ lekhitavatoḥ lekhitavatām
Locativelekhitavati lekhitavatoḥ lekhitavatsu

Compound lekhitavat -

Adverb -lekhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria