Declension table of ?lekhiṣyantī

Deva

FeminineSingularDualPlural
Nominativelekhiṣyantī lekhiṣyantyau lekhiṣyantyaḥ
Vocativelekhiṣyanti lekhiṣyantyau lekhiṣyantyaḥ
Accusativelekhiṣyantīm lekhiṣyantyau lekhiṣyantīḥ
Instrumentallekhiṣyantyā lekhiṣyantībhyām lekhiṣyantībhiḥ
Dativelekhiṣyantyai lekhiṣyantībhyām lekhiṣyantībhyaḥ
Ablativelekhiṣyantyāḥ lekhiṣyantībhyām lekhiṣyantībhyaḥ
Genitivelekhiṣyantyāḥ lekhiṣyantyoḥ lekhiṣyantīnām
Locativelekhiṣyantyām lekhiṣyantyoḥ lekhiṣyantīṣu

Compound lekhiṣyanti - lekhiṣyantī -

Adverb -lekhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria