सुबन्तावली ?लेखयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालेखयिष्यन्ती लेखयिष्यन्त्यौ लेखयिष्यन्त्यः
सम्बोधनम्लेखयिष्यन्ति लेखयिष्यन्त्यौ लेखयिष्यन्त्यः
द्वितीयालेखयिष्यन्तीम् लेखयिष्यन्त्यौ लेखयिष्यन्तीः
तृतीयालेखयिष्यन्त्या लेखयिष्यन्तीभ्याम् लेखयिष्यन्तीभिः
चतुर्थीलेखयिष्यन्त्यै लेखयिष्यन्तीभ्याम् लेखयिष्यन्तीभ्यः
पञ्चमीलेखयिष्यन्त्याः लेखयिष्यन्तीभ्याम् लेखयिष्यन्तीभ्यः
षष्ठीलेखयिष्यन्त्याः लेखयिष्यन्त्योः लेखयिष्यन्तीनाम्
सप्तमीलेखयिष्यन्त्याम् लेखयिष्यन्त्योः लेखयिष्यन्तीषु

समास लेखयिष्यन्ति लेखयिष्यन्ती

अव्यय ॰लेखयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria