Declension table of ?lekhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelekhayiṣyamāṇā lekhayiṣyamāṇe lekhayiṣyamāṇāḥ
Vocativelekhayiṣyamāṇe lekhayiṣyamāṇe lekhayiṣyamāṇāḥ
Accusativelekhayiṣyamāṇām lekhayiṣyamāṇe lekhayiṣyamāṇāḥ
Instrumentallekhayiṣyamāṇayā lekhayiṣyamāṇābhyām lekhayiṣyamāṇābhiḥ
Dativelekhayiṣyamāṇāyai lekhayiṣyamāṇābhyām lekhayiṣyamāṇābhyaḥ
Ablativelekhayiṣyamāṇāyāḥ lekhayiṣyamāṇābhyām lekhayiṣyamāṇābhyaḥ
Genitivelekhayiṣyamāṇāyāḥ lekhayiṣyamāṇayoḥ lekhayiṣyamāṇānām
Locativelekhayiṣyamāṇāyām lekhayiṣyamāṇayoḥ lekhayiṣyamāṇāsu

Adverb -lekhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria