सुबन्तावली ?लेखयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालेखयिष्यमाणः लेखयिष्यमाणौ लेखयिष्यमाणाः
सम्बोधनम्लेखयिष्यमाण लेखयिष्यमाणौ लेखयिष्यमाणाः
द्वितीयालेखयिष्यमाणम् लेखयिष्यमाणौ लेखयिष्यमाणान्
तृतीयालेखयिष्यमाणेन लेखयिष्यमाणाभ्याम् लेखयिष्यमाणैः लेखयिष्यमाणेभिः
चतुर्थीलेखयिष्यमाणाय लेखयिष्यमाणाभ्याम् लेखयिष्यमाणेभ्यः
पञ्चमीलेखयिष्यमाणात् लेखयिष्यमाणाभ्याम् लेखयिष्यमाणेभ्यः
षष्ठीलेखयिष्यमाणस्य लेखयिष्यमाणयोः लेखयिष्यमाणानाम्
सप्तमीलेखयिष्यमाणे लेखयिष्यमाणयोः लेखयिष्यमाणेषु

समास लेखयिष्यमाण

अव्यय ॰लेखयिष्यमाणम् ॰लेखयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria