Declension table of ?lekṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lekṣyat | lekṣyantī lekṣyatī | lekṣyanti |
Vocative | lekṣyat | lekṣyantī lekṣyatī | lekṣyanti |
Accusative | lekṣyat | lekṣyantī lekṣyatī | lekṣyanti |
Instrumental | lekṣyatā | lekṣyadbhyām | lekṣyadbhiḥ |
Dative | lekṣyate | lekṣyadbhyām | lekṣyadbhyaḥ |
Ablative | lekṣyataḥ | lekṣyadbhyām | lekṣyadbhyaḥ |
Genitive | lekṣyataḥ | lekṣyatoḥ | lekṣyatām |
Locative | lekṣyati | lekṣyatoḥ | lekṣyatsu |