Declension table of ?lekṣyantī

Deva

FeminineSingularDualPlural
Nominativelekṣyantī lekṣyantyau lekṣyantyaḥ
Vocativelekṣyanti lekṣyantyau lekṣyantyaḥ
Accusativelekṣyantīm lekṣyantyau lekṣyantīḥ
Instrumentallekṣyantyā lekṣyantībhyām lekṣyantībhiḥ
Dativelekṣyantyai lekṣyantībhyām lekṣyantībhyaḥ
Ablativelekṣyantyāḥ lekṣyantībhyām lekṣyantībhyaḥ
Genitivelekṣyantyāḥ lekṣyantyoḥ lekṣyantīnām
Locativelekṣyantyām lekṣyantyoḥ lekṣyantīṣu

Compound lekṣyanti - lekṣyantī -

Adverb -lekṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria