Declension table of ?lekṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lekṣyantī | lekṣyantyau | lekṣyantyaḥ |
Vocative | lekṣyanti | lekṣyantyau | lekṣyantyaḥ |
Accusative | lekṣyantīm | lekṣyantyau | lekṣyantīḥ |
Instrumental | lekṣyantyā | lekṣyantībhyām | lekṣyantībhiḥ |
Dative | lekṣyantyai | lekṣyantībhyām | lekṣyantībhyaḥ |
Ablative | lekṣyantyāḥ | lekṣyantībhyām | lekṣyantībhyaḥ |
Genitive | lekṣyantyāḥ | lekṣyantyoḥ | lekṣyantīnām |
Locative | lekṣyantyām | lekṣyantyoḥ | lekṣyantīṣu |