Declension table of ?lekṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelekṣyamāṇā lekṣyamāṇe lekṣyamāṇāḥ
Vocativelekṣyamāṇe lekṣyamāṇe lekṣyamāṇāḥ
Accusativelekṣyamāṇām lekṣyamāṇe lekṣyamāṇāḥ
Instrumentallekṣyamāṇayā lekṣyamāṇābhyām lekṣyamāṇābhiḥ
Dativelekṣyamāṇāyai lekṣyamāṇābhyām lekṣyamāṇābhyaḥ
Ablativelekṣyamāṇāyāḥ lekṣyamāṇābhyām lekṣyamāṇābhyaḥ
Genitivelekṣyamāṇāyāḥ lekṣyamāṇayoḥ lekṣyamāṇānām
Locativelekṣyamāṇāyām lekṣyamāṇayoḥ lekṣyamāṇāsu

Adverb -lekṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria