Declension table of ?lekṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelekṣyamāṇaḥ lekṣyamāṇau lekṣyamāṇāḥ
Vocativelekṣyamāṇa lekṣyamāṇau lekṣyamāṇāḥ
Accusativelekṣyamāṇam lekṣyamāṇau lekṣyamāṇān
Instrumentallekṣyamāṇena lekṣyamāṇābhyām lekṣyamāṇaiḥ lekṣyamāṇebhiḥ
Dativelekṣyamāṇāya lekṣyamāṇābhyām lekṣyamāṇebhyaḥ
Ablativelekṣyamāṇāt lekṣyamāṇābhyām lekṣyamāṇebhyaḥ
Genitivelekṣyamāṇasya lekṣyamāṇayoḥ lekṣyamāṇānām
Locativelekṣyamāṇe lekṣyamāṇayoḥ lekṣyamāṇeṣu

Compound lekṣyamāṇa -

Adverb -lekṣyamāṇam -lekṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria