Declension table of ?lehitavat

Deva

NeuterSingularDualPlural
Nominativelehitavat lehitavantī lehitavatī lehitavanti
Vocativelehitavat lehitavantī lehitavatī lehitavanti
Accusativelehitavat lehitavantī lehitavatī lehitavanti
Instrumentallehitavatā lehitavadbhyām lehitavadbhiḥ
Dativelehitavate lehitavadbhyām lehitavadbhyaḥ
Ablativelehitavataḥ lehitavadbhyām lehitavadbhyaḥ
Genitivelehitavataḥ lehitavatoḥ lehitavatām
Locativelehitavati lehitavatoḥ lehitavatsu

Adverb -lehitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria