Declension table of ?lehitavat

Deva

MasculineSingularDualPlural
Nominativelehitavān lehitavantau lehitavantaḥ
Vocativelehitavan lehitavantau lehitavantaḥ
Accusativelehitavantam lehitavantau lehitavataḥ
Instrumentallehitavatā lehitavadbhyām lehitavadbhiḥ
Dativelehitavate lehitavadbhyām lehitavadbhyaḥ
Ablativelehitavataḥ lehitavadbhyām lehitavadbhyaḥ
Genitivelehitavataḥ lehitavatoḥ lehitavatām
Locativelehitavati lehitavatoḥ lehitavatsu

Compound lehitavat -

Adverb -lehitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria