Declension table of ?lehayitavya

Deva

MasculineSingularDualPlural
Nominativelehayitavyaḥ lehayitavyau lehayitavyāḥ
Vocativelehayitavya lehayitavyau lehayitavyāḥ
Accusativelehayitavyam lehayitavyau lehayitavyān
Instrumentallehayitavyena lehayitavyābhyām lehayitavyaiḥ lehayitavyebhiḥ
Dativelehayitavyāya lehayitavyābhyām lehayitavyebhyaḥ
Ablativelehayitavyāt lehayitavyābhyām lehayitavyebhyaḥ
Genitivelehayitavyasya lehayitavyayoḥ lehayitavyānām
Locativelehayitavye lehayitavyayoḥ lehayitavyeṣu

Compound lehayitavya -

Adverb -lehayitavyam -lehayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria