Declension table of ?lehayiṣyantī

Deva

FeminineSingularDualPlural
Nominativelehayiṣyantī lehayiṣyantyau lehayiṣyantyaḥ
Vocativelehayiṣyanti lehayiṣyantyau lehayiṣyantyaḥ
Accusativelehayiṣyantīm lehayiṣyantyau lehayiṣyantīḥ
Instrumentallehayiṣyantyā lehayiṣyantībhyām lehayiṣyantībhiḥ
Dativelehayiṣyantyai lehayiṣyantībhyām lehayiṣyantībhyaḥ
Ablativelehayiṣyantyāḥ lehayiṣyantībhyām lehayiṣyantībhyaḥ
Genitivelehayiṣyantyāḥ lehayiṣyantyoḥ lehayiṣyantīnām
Locativelehayiṣyantyām lehayiṣyantyoḥ lehayiṣyantīṣu

Compound lehayiṣyanti - lehayiṣyantī -

Adverb -lehayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria