Declension table of ?lehayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelehayiṣyamāṇā lehayiṣyamāṇe lehayiṣyamāṇāḥ
Vocativelehayiṣyamāṇe lehayiṣyamāṇe lehayiṣyamāṇāḥ
Accusativelehayiṣyamāṇām lehayiṣyamāṇe lehayiṣyamāṇāḥ
Instrumentallehayiṣyamāṇayā lehayiṣyamāṇābhyām lehayiṣyamāṇābhiḥ
Dativelehayiṣyamāṇāyai lehayiṣyamāṇābhyām lehayiṣyamāṇābhyaḥ
Ablativelehayiṣyamāṇāyāḥ lehayiṣyamāṇābhyām lehayiṣyamāṇābhyaḥ
Genitivelehayiṣyamāṇāyāḥ lehayiṣyamāṇayoḥ lehayiṣyamāṇānām
Locativelehayiṣyamāṇāyām lehayiṣyamāṇayoḥ lehayiṣyamāṇāsu

Adverb -lehayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria