Declension table of ?lehayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelehayiṣyamāṇam lehayiṣyamāṇe lehayiṣyamāṇāni
Vocativelehayiṣyamāṇa lehayiṣyamāṇe lehayiṣyamāṇāni
Accusativelehayiṣyamāṇam lehayiṣyamāṇe lehayiṣyamāṇāni
Instrumentallehayiṣyamāṇena lehayiṣyamāṇābhyām lehayiṣyamāṇaiḥ
Dativelehayiṣyamāṇāya lehayiṣyamāṇābhyām lehayiṣyamāṇebhyaḥ
Ablativelehayiṣyamāṇāt lehayiṣyamāṇābhyām lehayiṣyamāṇebhyaḥ
Genitivelehayiṣyamāṇasya lehayiṣyamāṇayoḥ lehayiṣyamāṇānām
Locativelehayiṣyamāṇe lehayiṣyamāṇayoḥ lehayiṣyamāṇeṣu

Compound lehayiṣyamāṇa -

Adverb -lehayiṣyamāṇam -lehayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria