Declension table of ?lehayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelehayiṣyamāṇaḥ lehayiṣyamāṇau lehayiṣyamāṇāḥ
Vocativelehayiṣyamāṇa lehayiṣyamāṇau lehayiṣyamāṇāḥ
Accusativelehayiṣyamāṇam lehayiṣyamāṇau lehayiṣyamāṇān
Instrumentallehayiṣyamāṇena lehayiṣyamāṇābhyām lehayiṣyamāṇaiḥ lehayiṣyamāṇebhiḥ
Dativelehayiṣyamāṇāya lehayiṣyamāṇābhyām lehayiṣyamāṇebhyaḥ
Ablativelehayiṣyamāṇāt lehayiṣyamāṇābhyām lehayiṣyamāṇebhyaḥ
Genitivelehayiṣyamāṇasya lehayiṣyamāṇayoḥ lehayiṣyamāṇānām
Locativelehayiṣyamāṇe lehayiṣyamāṇayoḥ lehayiṣyamāṇeṣu

Compound lehayiṣyamāṇa -

Adverb -lehayiṣyamāṇam -lehayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria