सुबन्तावली ?लेहचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमालेहचिन्तामणिः लेहचिन्तामणी लेहचिन्तामणयः
सम्बोधनम्लेहचिन्तामणे लेहचिन्तामणी लेहचिन्तामणयः
द्वितीयालेहचिन्तामणिम् लेहचिन्तामणी लेहचिन्तामणीन्
तृतीयालेहचिन्तामणिना लेहचिन्तामणिभ्याम् लेहचिन्तामणिभिः
चतुर्थीलेहचिन्तामणये लेहचिन्तामणिभ्याम् लेहचिन्तामणिभ्यः
पञ्चमीलेहचिन्तामणेः लेहचिन्तामणिभ्याम् लेहचिन्तामणिभ्यः
षष्ठीलेहचिन्तामणेः लेहचिन्तामण्योः लेहचिन्तामणीनाम्
सप्तमीलेहचिन्तामणौ लेहचिन्तामण्योः लेहचिन्तामणिषु

समास लेहचिन्तामणि

अव्यय ॰लेहचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria