Declension table of ?leṣāṇa

Deva

MasculineSingularDualPlural
Nominativeleṣāṇaḥ leṣāṇau leṣāṇāḥ
Vocativeleṣāṇa leṣāṇau leṣāṇāḥ
Accusativeleṣāṇam leṣāṇau leṣāṇān
Instrumentalleṣāṇena leṣāṇābhyām leṣāṇaiḥ leṣāṇebhiḥ
Dativeleṣāṇāya leṣāṇābhyām leṣāṇebhyaḥ
Ablativeleṣāṇāt leṣāṇābhyām leṣāṇebhyaḥ
Genitiveleṣāṇasya leṣāṇayoḥ leṣāṇānām
Locativeleṣāṇe leṣāṇayoḥ leṣāṇeṣu

Compound leṣāṇa -

Adverb -leṣāṇam -leṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria