Declension table of ?leḍuṣī

Deva

FeminineSingularDualPlural
Nominativeleḍuṣī leḍuṣyau leḍuṣyaḥ
Vocativeleḍuṣi leḍuṣyau leḍuṣyaḥ
Accusativeleḍuṣīm leḍuṣyau leḍuṣīḥ
Instrumentalleḍuṣyā leḍuṣībhyām leḍuṣībhiḥ
Dativeleḍuṣyai leḍuṣībhyām leḍuṣībhyaḥ
Ablativeleḍuṣyāḥ leḍuṣībhyām leḍuṣībhyaḥ
Genitiveleḍuṣyāḥ leḍuṣyoḥ leḍuṣīṇām
Locativeleḍuṣyām leḍuṣyoḥ leḍuṣīṣu

Compound leḍuṣi - leḍuṣī -

Adverb -leḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria