Declension table of ?leḍāna

Deva

MasculineSingularDualPlural
Nominativeleḍānaḥ leḍānau leḍānāḥ
Vocativeleḍāna leḍānau leḍānāḥ
Accusativeleḍānam leḍānau leḍānān
Instrumentalleḍānena leḍānābhyām leḍānaiḥ leḍānebhiḥ
Dativeleḍānāya leḍānābhyām leḍānebhyaḥ
Ablativeleḍānāt leḍānābhyām leḍānebhyaḥ
Genitiveleḍānasya leḍānayoḥ leḍānānām
Locativeleḍāne leḍānayoḥ leḍāneṣu

Compound leḍāna -

Adverb -leḍānam -leḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria