सुबन्तावली ?लशयमान

Roma

पुमान्एकद्विबहु
प्रथमालशयमानः लशयमानौ लशयमानाः
सम्बोधनम्लशयमान लशयमानौ लशयमानाः
द्वितीयालशयमानम् लशयमानौ लशयमानान्
तृतीयालशयमानेन लशयमानाभ्याम् लशयमानैः लशयमानेभिः
चतुर्थीलशयमानाय लशयमानाभ्याम् लशयमानेभ्यः
पञ्चमीलशयमानात् लशयमानाभ्याम् लशयमानेभ्यः
षष्ठीलशयमानस्य लशयमानयोः लशयमानानाम्
सप्तमीलशयमाने लशयमानयोः लशयमानेषु

समास लशयमान

अव्यय ॰लशयमानम् ॰लशयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria