Declension table of ?laytavat

Deva

MasculineSingularDualPlural
Nominativelaytavān laytavantau laytavantaḥ
Vocativelaytavan laytavantau laytavantaḥ
Accusativelaytavantam laytavantau laytavataḥ
Instrumentallaytavatā laytavadbhyām laytavadbhiḥ
Dativelaytavate laytavadbhyām laytavadbhyaḥ
Ablativelaytavataḥ laytavadbhyām laytavadbhyaḥ
Genitivelaytavataḥ laytavatoḥ laytavatām
Locativelaytavati laytavatoḥ laytavatsu

Compound laytavat -

Adverb -laytavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria