Declension table of ?layta

Deva

NeuterSingularDualPlural
Nominativelaytam layte laytāni
Vocativelayta layte laytāni
Accusativelaytam layte laytāni
Instrumentallaytena laytābhyām laytaiḥ
Dativelaytāya laytābhyām laytebhyaḥ
Ablativelaytāt laytābhyām laytebhyaḥ
Genitivelaytasya laytayoḥ laytānām
Locativelayte laytayoḥ layteṣu

Compound layta -

Adverb -laytam -laytāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria