Declension table of ?layitavyā

Deva

FeminineSingularDualPlural
Nominativelayitavyā layitavye layitavyāḥ
Vocativelayitavye layitavye layitavyāḥ
Accusativelayitavyām layitavye layitavyāḥ
Instrumentallayitavyayā layitavyābhyām layitavyābhiḥ
Dativelayitavyāyai layitavyābhyām layitavyābhyaḥ
Ablativelayitavyāyāḥ layitavyābhyām layitavyābhyaḥ
Genitivelayitavyāyāḥ layitavyayoḥ layitavyānām
Locativelayitavyāyām layitavyayoḥ layitavyāsu

Adverb -layitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria