Declension table of ?layitavya

Deva

NeuterSingularDualPlural
Nominativelayitavyam layitavye layitavyāni
Vocativelayitavya layitavye layitavyāni
Accusativelayitavyam layitavye layitavyāni
Instrumentallayitavyena layitavyābhyām layitavyaiḥ
Dativelayitavyāya layitavyābhyām layitavyebhyaḥ
Ablativelayitavyāt layitavyābhyām layitavyebhyaḥ
Genitivelayitavyasya layitavyayoḥ layitavyānām
Locativelayitavye layitavyayoḥ layitavyeṣu

Compound layitavya -

Adverb -layitavyam -layitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria