Declension table of ?layiṣyat

Deva

MasculineSingularDualPlural
Nominativelayiṣyan layiṣyantau layiṣyantaḥ
Vocativelayiṣyan layiṣyantau layiṣyantaḥ
Accusativelayiṣyantam layiṣyantau layiṣyataḥ
Instrumentallayiṣyatā layiṣyadbhyām layiṣyadbhiḥ
Dativelayiṣyate layiṣyadbhyām layiṣyadbhyaḥ
Ablativelayiṣyataḥ layiṣyadbhyām layiṣyadbhyaḥ
Genitivelayiṣyataḥ layiṣyatoḥ layiṣyatām
Locativelayiṣyati layiṣyatoḥ layiṣyatsu

Compound layiṣyat -

Adverb -layiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria