Declension table of ?layiṣyantī

Deva

FeminineSingularDualPlural
Nominativelayiṣyantī layiṣyantyau layiṣyantyaḥ
Vocativelayiṣyanti layiṣyantyau layiṣyantyaḥ
Accusativelayiṣyantīm layiṣyantyau layiṣyantīḥ
Instrumentallayiṣyantyā layiṣyantībhyām layiṣyantībhiḥ
Dativelayiṣyantyai layiṣyantībhyām layiṣyantībhyaḥ
Ablativelayiṣyantyāḥ layiṣyantībhyām layiṣyantībhyaḥ
Genitivelayiṣyantyāḥ layiṣyantyoḥ layiṣyantīnām
Locativelayiṣyantyām layiṣyantyoḥ layiṣyantīṣu

Compound layiṣyanti - layiṣyantī -

Adverb -layiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria