Declension table of ?layiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelayiṣyamāṇam layiṣyamāṇe layiṣyamāṇāni
Vocativelayiṣyamāṇa layiṣyamāṇe layiṣyamāṇāni
Accusativelayiṣyamāṇam layiṣyamāṇe layiṣyamāṇāni
Instrumentallayiṣyamāṇena layiṣyamāṇābhyām layiṣyamāṇaiḥ
Dativelayiṣyamāṇāya layiṣyamāṇābhyām layiṣyamāṇebhyaḥ
Ablativelayiṣyamāṇāt layiṣyamāṇābhyām layiṣyamāṇebhyaḥ
Genitivelayiṣyamāṇasya layiṣyamāṇayoḥ layiṣyamāṇānām
Locativelayiṣyamāṇe layiṣyamāṇayoḥ layiṣyamāṇeṣu

Compound layiṣyamāṇa -

Adverb -layiṣyamāṇam -layiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria