Declension table of ?lavitavyatva

Deva

NeuterSingularDualPlural
Nominativelavitavyatvam lavitavyatve lavitavyatvāni
Vocativelavitavyatva lavitavyatve lavitavyatvāni
Accusativelavitavyatvam lavitavyatve lavitavyatvāni
Instrumentallavitavyatvena lavitavyatvābhyām lavitavyatvaiḥ
Dativelavitavyatvāya lavitavyatvābhyām lavitavyatvebhyaḥ
Ablativelavitavyatvāt lavitavyatvābhyām lavitavyatvebhyaḥ
Genitivelavitavyatvasya lavitavyatvayoḥ lavitavyatvānām
Locativelavitavyatve lavitavyatvayoḥ lavitavyatveṣu

Compound lavitavyatva -

Adverb -lavitavyatvam -lavitavyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria