सुबन्तावली ?लवि

Roma

पुमान्एकद्विबहु
प्रथमालविः लवी लवयः
सम्बोधनम्लवे लवी लवयः
द्वितीयालविम् लवी लवीन्
तृतीयालविना लविभ्याम् लविभिः
चतुर्थीलवये लविभ्याम् लविभ्यः
पञ्चमीलवेः लविभ्याम् लविभ्यः
षष्ठीलवेः लव्योः लवीनाम्
सप्तमीलवौ लव्योः लविषु

समास लवि

अव्यय ॰लवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria