सुबन्तावली ?लवलीफलपाण्डुर

Roma

नपुंसकम्एकद्विबहु
प्रथमालवलीफलपाण्डुरम् लवलीफलपाण्डुरे लवलीफलपाण्डुराणि
सम्बोधनम्लवलीफलपाण्डुर लवलीफलपाण्डुरे लवलीफलपाण्डुराणि
द्वितीयालवलीफलपाण्डुरम् लवलीफलपाण्डुरे लवलीफलपाण्डुराणि
तृतीयालवलीफलपाण्डुरेण लवलीफलपाण्डुराभ्याम् लवलीफलपाण्डुरैः
चतुर्थीलवलीफलपाण्डुराय लवलीफलपाण्डुराभ्याम् लवलीफलपाण्डुरेभ्यः
पञ्चमीलवलीफलपाण्डुरात् लवलीफलपाण्डुराभ्याम् लवलीफलपाण्डुरेभ्यः
षष्ठीलवलीफलपाण्डुरस्य लवलीफलपाण्डुरयोः लवलीफलपाण्डुराणाम्
सप्तमीलवलीफलपाण्डुरे लवलीफलपाण्डुरयोः लवलीफलपाण्डुरेषु

समास लवलीफलपाण्डुर

अव्यय ॰लवलीफलपाण्डुरम् ॰लवलीफलपाण्डुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria