Declension table of lavaṅga

Deva

NeuterSingularDualPlural
Nominativelavaṅgam lavaṅge lavaṅgāni
Vocativelavaṅga lavaṅge lavaṅgāni
Accusativelavaṅgam lavaṅge lavaṅgāni
Instrumentallavaṅgena lavaṅgābhyām lavaṅgaiḥ
Dativelavaṅgāya lavaṅgābhyām lavaṅgebhyaḥ
Ablativelavaṅgāt lavaṅgābhyām lavaṅgebhyaḥ
Genitivelavaṅgasya lavaṅgayoḥ lavaṅgānām
Locativelavaṅge lavaṅgayoḥ lavaṅgeṣu

Compound lavaṅga -

Adverb -lavaṅgam -lavaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria