सुबन्तावली ?लवणोदकमिश्र

Roma

नपुंसकम्एकद्विबहु
प्रथमालवणोदकमिश्रम् लवणोदकमिश्रे लवणोदकमिश्राणि
सम्बोधनम्लवणोदकमिश्र लवणोदकमिश्रे लवणोदकमिश्राणि
द्वितीयालवणोदकमिश्रम् लवणोदकमिश्रे लवणोदकमिश्राणि
तृतीयालवणोदकमिश्रेण लवणोदकमिश्राभ्याम् लवणोदकमिश्रैः
चतुर्थीलवणोदकमिश्राय लवणोदकमिश्राभ्याम् लवणोदकमिश्रेभ्यः
पञ्चमीलवणोदकमिश्रात् लवणोदकमिश्राभ्याम् लवणोदकमिश्रेभ्यः
षष्ठीलवणोदकमिश्रस्य लवणोदकमिश्रयोः लवणोदकमिश्राणाम्
सप्तमीलवणोदकमिश्रे लवणोदकमिश्रयोः लवणोदकमिश्रेषु

समास लवणोदकमिश्र

अव्यय ॰लवणोदकमिश्रम् ॰लवणोदकमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria