सुबन्तावली ?लवणोदक

Roma

पुमान्एकद्विबहु
प्रथमालवणोदकः लवणोदकौ लवणोदकाः
सम्बोधनम्लवणोदक लवणोदकौ लवणोदकाः
द्वितीयालवणोदकम् लवणोदकौ लवणोदकान्
तृतीयालवणोदकेन लवणोदकाभ्याम् लवणोदकैः लवणोदकेभिः
चतुर्थीलवणोदकाय लवणोदकाभ्याम् लवणोदकेभ्यः
पञ्चमीलवणोदकात् लवणोदकाभ्याम् लवणोदकेभ्यः
षष्ठीलवणोदकस्य लवणोदकयोः लवणोदकानाम्
सप्तमीलवणोदके लवणोदकयोः लवणोदकेषु

समास लवणोदक

अव्यय ॰लवणोदकम् ॰लवणोदकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria