सुबन्तावली ?लवणितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमालवणितवत् लवणितवन्ती लवणितवती लवणितवन्ति
सम्बोधनम्लवणितवत् लवणितवन्ती लवणितवती लवणितवन्ति
द्वितीयालवणितवत् लवणितवन्ती लवणितवती लवणितवन्ति
तृतीयालवणितवता लवणितवद्भ्याम् लवणितवद्भिः
चतुर्थीलवणितवते लवणितवद्भ्याम् लवणितवद्भ्यः
पञ्चमीलवणितवतः लवणितवद्भ्याम् लवणितवद्भ्यः
षष्ठीलवणितवतः लवणितवतोः लवणितवताम्
सप्तमीलवणितवति लवणितवतोः लवणितवत्सु

अव्यय ॰लवणितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria