सुबन्तावली ?लवणितवत्

Roma

पुमान्एकद्विबहु
प्रथमालवणितवान् लवणितवन्तौ लवणितवन्तः
सम्बोधनम्लवणितवन् लवणितवन्तौ लवणितवन्तः
द्वितीयालवणितवन्तम् लवणितवन्तौ लवणितवतः
तृतीयालवणितवता लवणितवद्भ्याम् लवणितवद्भिः
चतुर्थीलवणितवते लवणितवद्भ्याम् लवणितवद्भ्यः
पञ्चमीलवणितवतः लवणितवद्भ्याम् लवणितवद्भ्यः
षष्ठीलवणितवतः लवणितवतोः लवणितवताम्
सप्तमीलवणितवति लवणितवतोः लवणितवत्सु

समास लवणितवत्

अव्यय ॰लवणितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria