सुबन्तावली ?लवणित

Roma

पुमान्एकद्विबहु
प्रथमालवणितः लवणितौ लवणिताः
सम्बोधनम्लवणित लवणितौ लवणिताः
द्वितीयालवणितम् लवणितौ लवणितान्
तृतीयालवणितेन लवणिताभ्याम् लवणितैः
चतुर्थीलवणिताय लवणिताभ्याम् लवणितेभ्यः
पञ्चमीलवणितात् लवणिताभ्याम् लवणितेभ्यः
षष्ठीलवणितस्य लवणितयोः लवणितानाम्
सप्तमीलवणिते लवणितयोः लवणितेषु

समास लवणित

अव्यय ॰लवणितम् ॰लवणितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria