Declension table of ?lavaṇaśrāddha

Deva

NeuterSingularDualPlural
Nominativelavaṇaśrāddham lavaṇaśrāddhe lavaṇaśrāddhāni
Vocativelavaṇaśrāddha lavaṇaśrāddhe lavaṇaśrāddhāni
Accusativelavaṇaśrāddham lavaṇaśrāddhe lavaṇaśrāddhāni
Instrumentallavaṇaśrāddhena lavaṇaśrāddhābhyām lavaṇaśrāddhaiḥ
Dativelavaṇaśrāddhāya lavaṇaśrāddhābhyām lavaṇaśrāddhebhyaḥ
Ablativelavaṇaśrāddhāt lavaṇaśrāddhābhyām lavaṇaśrāddhebhyaḥ
Genitivelavaṇaśrāddhasya lavaṇaśrāddhayoḥ lavaṇaśrāddhānām
Locativelavaṇaśrāddhe lavaṇaśrāddhayoḥ lavaṇaśrāddheṣu

Compound lavaṇaśrāddha -

Adverb -lavaṇaśrāddham -lavaṇaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria