सुबन्तावली ?लवणयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमालवणयिष्यत् लवणयिष्यन्ती लवणयिष्यती लवणयिष्यन्ति
सम्बोधनम्लवणयिष्यत् लवणयिष्यन्ती लवणयिष्यती लवणयिष्यन्ति
द्वितीयालवणयिष्यत् लवणयिष्यन्ती लवणयिष्यती लवणयिष्यन्ति
तृतीयालवणयिष्यता लवणयिष्यद्भ्याम् लवणयिष्यद्भिः
चतुर्थीलवणयिष्यते लवणयिष्यद्भ्याम् लवणयिष्यद्भ्यः
पञ्चमीलवणयिष्यतः लवणयिष्यद्भ्याम् लवणयिष्यद्भ्यः
षष्ठीलवणयिष्यतः लवणयिष्यतोः लवणयिष्यताम्
सप्तमीलवणयिष्यति लवणयिष्यतोः लवणयिष्यत्सु

अव्यय ॰लवणयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria