Declension table of ?lavaṇayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelavaṇayiṣyamāṇam lavaṇayiṣyamāṇe lavaṇayiṣyamāṇāni
Vocativelavaṇayiṣyamāṇa lavaṇayiṣyamāṇe lavaṇayiṣyamāṇāni
Accusativelavaṇayiṣyamāṇam lavaṇayiṣyamāṇe lavaṇayiṣyamāṇāni
Instrumentallavaṇayiṣyamāṇena lavaṇayiṣyamāṇābhyām lavaṇayiṣyamāṇaiḥ
Dativelavaṇayiṣyamāṇāya lavaṇayiṣyamāṇābhyām lavaṇayiṣyamāṇebhyaḥ
Ablativelavaṇayiṣyamāṇāt lavaṇayiṣyamāṇābhyām lavaṇayiṣyamāṇebhyaḥ
Genitivelavaṇayiṣyamāṇasya lavaṇayiṣyamāṇayoḥ lavaṇayiṣyamāṇānām
Locativelavaṇayiṣyamāṇe lavaṇayiṣyamāṇayoḥ lavaṇayiṣyamāṇeṣu

Compound lavaṇayiṣyamāṇa -

Adverb -lavaṇayiṣyamāṇam -lavaṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria