सुबन्तावली ?लवणयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमालवणयत् लवणयन्ती लवणयती लवणयन्ति
सम्बोधनम्लवणयत् लवणयन्ती लवणयती लवणयन्ति
द्वितीयालवणयत् लवणयन्ती लवणयती लवणयन्ति
तृतीयालवणयता लवणयद्भ्याम् लवणयद्भिः
चतुर्थीलवणयते लवणयद्भ्याम् लवणयद्भ्यः
पञ्चमीलवणयतः लवणयद्भ्याम् लवणयद्भ्यः
षष्ठीलवणयतः लवणयतोः लवणयताम्
सप्तमीलवणयति लवणयतोः लवणयत्सु

अव्यय ॰लवणयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria