सुबन्तावली ?लवणयत्

Roma

पुमान्एकद्विबहु
प्रथमालवणयन् लवणयन्तौ लवणयन्तः
सम्बोधनम्लवणयन् लवणयन्तौ लवणयन्तः
द्वितीयालवणयन्तम् लवणयन्तौ लवणयतः
तृतीयालवणयता लवणयद्भ्याम् लवणयद्भिः
चतुर्थीलवणयते लवणयद्भ्याम् लवणयद्भ्यः
पञ्चमीलवणयतः लवणयद्भ्याम् लवणयद्भ्यः
षष्ठीलवणयतः लवणयतोः लवणयताम्
सप्तमीलवणयति लवणयतोः लवणयत्सु

समास लवणयत्

अव्यय ॰लवणयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria