सुबन्तावली लवणतिक्त

Roma

पुमान्एकद्विबहु
प्रथमालवणतिक्तः लवणतिक्तौ लवणतिक्ताः
सम्बोधनम्लवणतिक्त लवणतिक्तौ लवणतिक्ताः
द्वितीयालवणतिक्तम् लवणतिक्तौ लवणतिक्तान्
तृतीयालवणतिक्तेन लवणतिक्ताभ्याम् लवणतिक्तैः
चतुर्थीलवणतिक्ताय लवणतिक्ताभ्याम् लवणतिक्तेभ्यः
पञ्चमीलवणतिक्तात् लवणतिक्ताभ्याम् लवणतिक्तेभ्यः
षष्ठीलवणतिक्तस्य लवणतिक्तयोः लवणतिक्तानाम्
सप्तमीलवणतिक्ते लवणतिक्तयोः लवणतिक्तेषु

समास लवणतिक्त

अव्यय ॰लवणतिक्तम् ॰लवणतिक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria