Declension table of ?lavaṇaparvata

Deva

MasculineSingularDualPlural
Nominativelavaṇaparvataḥ lavaṇaparvatau lavaṇaparvatāḥ
Vocativelavaṇaparvata lavaṇaparvatau lavaṇaparvatāḥ
Accusativelavaṇaparvatam lavaṇaparvatau lavaṇaparvatān
Instrumentallavaṇaparvatena lavaṇaparvatābhyām lavaṇaparvataiḥ lavaṇaparvatebhiḥ
Dativelavaṇaparvatāya lavaṇaparvatābhyām lavaṇaparvatebhyaḥ
Ablativelavaṇaparvatāt lavaṇaparvatābhyām lavaṇaparvatebhyaḥ
Genitivelavaṇaparvatasya lavaṇaparvatayoḥ lavaṇaparvatānām
Locativelavaṇaparvate lavaṇaparvatayoḥ lavaṇaparvateṣu

Compound lavaṇaparvata -

Adverb -lavaṇaparvatam -lavaṇaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria