सुबन्तावली ?लवणक्रीतक

Roma

पुमान्एकद्विबहु
प्रथमालवणक्रीतकः लवणक्रीतकौ लवणक्रीतकाः
सम्बोधनम्लवणक्रीतक लवणक्रीतकौ लवणक्रीतकाः
द्वितीयालवणक्रीतकम् लवणक्रीतकौ लवणक्रीतकान्
तृतीयालवणक्रीतकेन लवणक्रीतकाभ्याम् लवणक्रीतकैः लवणक्रीतकेभिः
चतुर्थीलवणक्रीतकाय लवणक्रीतकाभ्याम् लवणक्रीतकेभ्यः
पञ्चमीलवणक्रीतकात् लवणक्रीतकाभ्याम् लवणक्रीतकेभ्यः
षष्ठीलवणक्रीतकस्य लवणक्रीतकयोः लवणक्रीतकानाम्
सप्तमीलवणक्रीतके लवणक्रीतकयोः लवणक्रीतकेषु

समास लवणक्रीतक

अव्यय ॰लवणक्रीतकम् ॰लवणक्रीतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria